A 981-19(19) Kālikāmantrakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/19
Title: Kālikāmantrakavaca
Dimensions: 32.6 x 12.9 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:
Reel No. A 981-19
MTM Inventory No.: 25973
Reel No.: A 981/19as
Title Kālikāmantrakavaca
Author Kālabhairava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 32.6 x 12.9 cm
Folios 46
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation da. ka. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/251
Manuscript Features
- Mahājaganmaṅgalakavaca (fols. 1v–7r)
- Kālīkavaca (fols. 7r–8r)
- Kālīkavaca (fols. 8r–9v)
- Viśvamaṅgalakavaca (fols. 9v–11r)
- Dakṣiṇākavaca (fols. 11r–12r)
- Kālikākavaca (fols. 12r–13v)
- Dakṣiṇakālikāyā Āpaduddhāraṇakavaca (fols. 13v–14v)
- Dakṣiṇakālikāyā Bhogadakavaca (fols. 14v–15r)
- Kālīkavaca (fol. 15r–15v)
- Dakṣiṇakālīkavaca (fols. 15v–16v)
- Kālikākavaca (fols. 16v–17r)
- Bajrapaṃjarakavaca (fols. 17r–18r)
- Kālikākavaca (fols. 18r–19v)
- Kālikākavaca (fols. 19v–21v)
- Kālikākavaca (fols. 21v–24v)
- Dakṣiṇakālikākavaca (fols. 24v–27r)
- Kālikākāmadakavaca (fols. 27r–30r)
- Kālikākavaca (fols. 30r–32v)
- Kālikāmantrakavaca (fols. 32v–36r)
- Dakṣiṇakālī Abhedyakavaca (fols. 36r–38v)
- Kālikākavaca (fols. 38v–39r)
- Trailokyamohanamantrakavaca (fol. 39r–39r)
- Kālīstava (fols. 39r–41v)
- Kālikāstavarāja (fols. 41v–43v)
- Yajñakālikavaca (fols. 43v–44r)
- Kālikāstava (fol. 44r–44r)
- Brahmagāthāstuti (fols. 44r–45r)
- Dakṣiṇakālīstavaḥ (fol. 45r–45v)
- Puṣpiṇīstotra (fols. 45v–46v)
On fol. 1r is written
idam pustakam śrīsāmrājyalakṣmidevyā putra upendravikramasya
Excerpts
Beginning
śrīgurave namaḥ || ||
sumero cottare śṛṃge devadevaṃ jagadguruṃ ||
uvāca parayā bhaktyā devī natvā vṛṣadhvaja || 1 ||
pārvaty uvāca ||
devadeva mahādeva sarvaśāstrārthapāraga ||
tasmān me kathayasvādya yady ahaṃ prāṇavallabhā || 2 ||
īśvara uvāca ||
dhṛṣṭāsi kiṃ mahādevī yan māṃ pṛchasi sāṃprataṃ ||
satyaṃ satyaṃ mahādevī kathitaṃ naiva suvrate || 3 ||
pārvaty uvāca ||
śṛṇu deva prāṇanātha nāhaṃ hi tavavallabhā ||
sadbhaktajanavātsalyād asatām aśī (!) śobhana || 4 ||
kālikā kavacaṃ divyaṃ punaś ca kathayasva me ||
anyathā prāṇamaṃnyāgaṃ kariṣyāmi na saṃsayaḥ || 5 ||
īśvara uvāca ||
śṛṇu devī varārohe kathaṃ tatpravadāmi te ||
tathāpi kathayiṣyāmi yatas tvaṃ prāṇavallabhā || 6 ||
jānāmi kālikāṃ devīṃ saccidānaṃdarupiṇīṃ ||
kulakaṃḍalinīrūpāṃ pramattāṃ jñānagahvaraṃ || 7 || (fols. 32v5–33r2)
End
paṃḍitāya ca bhaktāya taṃtramaṃtrayutāya ca ||
nāstikāya kuśīlāya niṃdakāya tathaiva ca || 68 ||
yo dadāti mahāvidyāṃ tasya pāpaphalaṃ śṛṇu ||
māsādurdhvaṃ mahādevi raveḥ sutagṛhaṃ vrajet || 69 ||
idaṃ kavacam ajñātvā yo japet kālikāmanaṃ ||
tasyāṃgaṃ bhakṣayet kālī yogīṃnyaḥ sarvadā tathā || 70 ||
vāṃdhavebhyo na vaktavyaṃ na vaktavyaṃ kadācana ||
kalpāyutasahasraṃ tu niḥkṛtiḥ tasya nāsti hi || 71 ||
evaṃ tu kavacaṃ devi trailokyamohanaṃ mahat ||
maṃtraṃ va (!) kavacaṃ devi samam eva na saṃśayaḥ || 72 ||
trisaṃdhyaṃ yaḥ paṭhed devi sarvadā sarvasiddhidaṃ ||
gadyapadyamayī vāṇī jāyate vakravahvarāt (!) || 73 ||
śrīrāma iti vīryya (!) na (!) sūryyasyaiva hi tejasā ||
krodhe gamasamānaḥ syā dhane dhanapatir yathā || 74 ||
sauṃdarye kāmatulyo sau raṇe matsamopana (!) ||
satyaṃ satyaṃ mahādevi satyaṃ satyaṃ na saṃśayaḥ || 75 ||
etat stotraṃ ca yo vetti sohaṃ sohaṃ na saṃśayaḥ ||
kālikākavacam etadhi kālabhairavanirmitaṃ || 76 || (fols. 35v6–36r4)
Colophon
iti śrīsumerottare śṛṃgasthite kālabhairavanirmitaṃ kālikāmaṃtrakavacaṃ saṃpūrṇam || 19 || (fol. 36r4–5)
Microfilm Details
Reel No. A 981/19as
Date of Filming 05-03-1985
Exposures 51
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 17-12-2007
Bibliography